Declension table of ?āsitavya

Deva

MasculineSingularDualPlural
Nominativeāsitavyaḥ āsitavyau āsitavyāḥ
Vocativeāsitavya āsitavyau āsitavyāḥ
Accusativeāsitavyam āsitavyau āsitavyān
Instrumentalāsitavyena āsitavyābhyām āsitavyaiḥ āsitavyebhiḥ
Dativeāsitavyāya āsitavyābhyām āsitavyebhyaḥ
Ablativeāsitavyāt āsitavyābhyām āsitavyebhyaḥ
Genitiveāsitavyasya āsitavyayoḥ āsitavyānām
Locativeāsitavye āsitavyayoḥ āsitavyeṣu

Compound āsitavya -

Adverb -āsitavyam -āsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria