Declension table of ?āsitavatī

Deva

FeminineSingularDualPlural
Nominativeāsitavatī āsitavatyau āsitavatyaḥ
Vocativeāsitavati āsitavatyau āsitavatyaḥ
Accusativeāsitavatīm āsitavatyau āsitavatīḥ
Instrumentalāsitavatyā āsitavatībhyām āsitavatībhiḥ
Dativeāsitavatyai āsitavatībhyām āsitavatībhyaḥ
Ablativeāsitavatyāḥ āsitavatībhyām āsitavatībhyaḥ
Genitiveāsitavatyāḥ āsitavatyoḥ āsitavatīnām
Locativeāsitavatyām āsitavatyoḥ āsitavatīṣu

Compound āsitavati - āsitavatī -

Adverb -āsitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria