Declension table of ?āsitavat

Deva

MasculineSingularDualPlural
Nominativeāsitavān āsitavantau āsitavantaḥ
Vocativeāsitavan āsitavantau āsitavantaḥ
Accusativeāsitavantam āsitavantau āsitavataḥ
Instrumentalāsitavatā āsitavadbhyām āsitavadbhiḥ
Dativeāsitavate āsitavadbhyām āsitavadbhyaḥ
Ablativeāsitavataḥ āsitavadbhyām āsitavadbhyaḥ
Genitiveāsitavataḥ āsitavatoḥ āsitavatām
Locativeāsitavati āsitavatoḥ āsitavatsu

Compound āsitavat -

Adverb -āsitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria