Declension table of ?āsitā

Deva

FeminineSingularDualPlural
Nominativeāsitā āsite āsitāḥ
Vocativeāsite āsite āsitāḥ
Accusativeāsitām āsite āsitāḥ
Instrumentalāsitayā āsitābhyām āsitābhiḥ
Dativeāsitāyai āsitābhyām āsitābhyaḥ
Ablativeāsitāyāḥ āsitābhyām āsitābhyaḥ
Genitiveāsitāyāḥ āsitayoḥ āsitānām
Locativeāsitāyām āsitayoḥ āsitāsu

Adverb -āsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria