Declension table of āsita

Deva

MasculineSingularDualPlural
Nominativeāsitaḥ āsitau āsitāḥ
Vocativeāsita āsitau āsitāḥ
Accusativeāsitam āsitau āsitān
Instrumentalāsitena āsitābhyām āsitaiḥ āsitebhiḥ
Dativeāsitāya āsitābhyām āsitebhyaḥ
Ablativeāsitāt āsitābhyām āsitebhyaḥ
Genitiveāsitasya āsitayoḥ āsitānām
Locativeāsite āsitayoḥ āsiteṣu

Compound āsita -

Adverb -āsitam -āsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria