Declension table of ?āsisiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeāsisiṣyamāṇā āsisiṣyamāṇe āsisiṣyamāṇāḥ
Vocativeāsisiṣyamāṇe āsisiṣyamāṇe āsisiṣyamāṇāḥ
Accusativeāsisiṣyamāṇām āsisiṣyamāṇe āsisiṣyamāṇāḥ
Instrumentalāsisiṣyamāṇayā āsisiṣyamāṇābhyām āsisiṣyamāṇābhiḥ
Dativeāsisiṣyamāṇāyai āsisiṣyamāṇābhyām āsisiṣyamāṇābhyaḥ
Ablativeāsisiṣyamāṇāyāḥ āsisiṣyamāṇābhyām āsisiṣyamāṇābhyaḥ
Genitiveāsisiṣyamāṇāyāḥ āsisiṣyamāṇayoḥ āsisiṣyamāṇānām
Locativeāsisiṣyamāṇāyām āsisiṣyamāṇayoḥ āsisiṣyamāṇāsu

Adverb -āsisiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria