Declension table of ?āsisiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeāsisiṣyamāṇam āsisiṣyamāṇe āsisiṣyamāṇāni
Vocativeāsisiṣyamāṇa āsisiṣyamāṇe āsisiṣyamāṇāni
Accusativeāsisiṣyamāṇam āsisiṣyamāṇe āsisiṣyamāṇāni
Instrumentalāsisiṣyamāṇena āsisiṣyamāṇābhyām āsisiṣyamāṇaiḥ
Dativeāsisiṣyamāṇāya āsisiṣyamāṇābhyām āsisiṣyamāṇebhyaḥ
Ablativeāsisiṣyamāṇāt āsisiṣyamāṇābhyām āsisiṣyamāṇebhyaḥ
Genitiveāsisiṣyamāṇasya āsisiṣyamāṇayoḥ āsisiṣyamāṇānām
Locativeāsisiṣyamāṇe āsisiṣyamāṇayoḥ āsisiṣyamāṇeṣu

Compound āsisiṣyamāṇa -

Adverb -āsisiṣyamāṇam -āsisiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria