Declension table of ?āsisiṣitavyā

Deva

FeminineSingularDualPlural
Nominativeāsisiṣitavyā āsisiṣitavye āsisiṣitavyāḥ
Vocativeāsisiṣitavye āsisiṣitavye āsisiṣitavyāḥ
Accusativeāsisiṣitavyām āsisiṣitavye āsisiṣitavyāḥ
Instrumentalāsisiṣitavyayā āsisiṣitavyābhyām āsisiṣitavyābhiḥ
Dativeāsisiṣitavyāyai āsisiṣitavyābhyām āsisiṣitavyābhyaḥ
Ablativeāsisiṣitavyāyāḥ āsisiṣitavyābhyām āsisiṣitavyābhyaḥ
Genitiveāsisiṣitavyāyāḥ āsisiṣitavyayoḥ āsisiṣitavyānām
Locativeāsisiṣitavyāyām āsisiṣitavyayoḥ āsisiṣitavyāsu

Adverb -āsisiṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria