सुबन्तावली ?आसिसिषितव्य

Roma

पुमान्एकद्विबहु
प्रथमाआसिसिषितव्यः आसिसिषितव्यौ आसिसिषितव्याः
सम्बोधनम्आसिसिषितव्य आसिसिषितव्यौ आसिसिषितव्याः
द्वितीयाआसिसिषितव्यम् आसिसिषितव्यौ आसिसिषितव्यान्
तृतीयाआसिसिषितव्येन आसिसिषितव्याभ्याम् आसिसिषितव्यैः आसिसिषितव्येभिः
चतुर्थीआसिसिषितव्याय आसिसिषितव्याभ्याम् आसिसिषितव्येभ्यः
पञ्चमीआसिसिषितव्यात् आसिसिषितव्याभ्याम् आसिसिषितव्येभ्यः
षष्ठीआसिसिषितव्यस्य आसिसिषितव्ययोः आसिसिषितव्यानाम्
सप्तमीआसिसिषितव्ये आसिसिषितव्ययोः आसिसिषितव्येषु

समास आसिसिषितव्य

अव्यय ॰आसिसिषितव्यम् ॰आसिसिषितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria