Declension table of ?āsisiṣitavat

Deva

MasculineSingularDualPlural
Nominativeāsisiṣitavān āsisiṣitavantau āsisiṣitavantaḥ
Vocativeāsisiṣitavan āsisiṣitavantau āsisiṣitavantaḥ
Accusativeāsisiṣitavantam āsisiṣitavantau āsisiṣitavataḥ
Instrumentalāsisiṣitavatā āsisiṣitavadbhyām āsisiṣitavadbhiḥ
Dativeāsisiṣitavate āsisiṣitavadbhyām āsisiṣitavadbhyaḥ
Ablativeāsisiṣitavataḥ āsisiṣitavadbhyām āsisiṣitavadbhyaḥ
Genitiveāsisiṣitavataḥ āsisiṣitavatoḥ āsisiṣitavatām
Locativeāsisiṣitavati āsisiṣitavatoḥ āsisiṣitavatsu

Compound āsisiṣitavat -

Adverb -āsisiṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria