Declension table of ?āsisiṣīṇā

Deva

FeminineSingularDualPlural
Nominativeāsisiṣīṇā āsisiṣīṇe āsisiṣīṇāḥ
Vocativeāsisiṣīṇe āsisiṣīṇe āsisiṣīṇāḥ
Accusativeāsisiṣīṇām āsisiṣīṇe āsisiṣīṇāḥ
Instrumentalāsisiṣīṇayā āsisiṣīṇābhyām āsisiṣīṇābhiḥ
Dativeāsisiṣīṇāyai āsisiṣīṇābhyām āsisiṣīṇābhyaḥ
Ablativeāsisiṣīṇāyāḥ āsisiṣīṇābhyām āsisiṣīṇābhyaḥ
Genitiveāsisiṣīṇāyāḥ āsisiṣīṇayoḥ āsisiṣīṇānām
Locativeāsisiṣīṇāyām āsisiṣīṇayoḥ āsisiṣīṇāsu

Adverb -āsisiṣīṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria