Declension table of ?āsisiṣamāṇa

Deva

MasculineSingularDualPlural
Nominativeāsisiṣamāṇaḥ āsisiṣamāṇau āsisiṣamāṇāḥ
Vocativeāsisiṣamāṇa āsisiṣamāṇau āsisiṣamāṇāḥ
Accusativeāsisiṣamāṇam āsisiṣamāṇau āsisiṣamāṇān
Instrumentalāsisiṣamāṇena āsisiṣamāṇābhyām āsisiṣamāṇaiḥ āsisiṣamāṇebhiḥ
Dativeāsisiṣamāṇāya āsisiṣamāṇābhyām āsisiṣamāṇebhyaḥ
Ablativeāsisiṣamāṇāt āsisiṣamāṇābhyām āsisiṣamāṇebhyaḥ
Genitiveāsisiṣamāṇasya āsisiṣamāṇayoḥ āsisiṣamāṇānām
Locativeāsisiṣamāṇe āsisiṣamāṇayoḥ āsisiṣamāṇeṣu

Compound āsisiṣamāṇa -

Adverb -āsisiṣamāṇam -āsisiṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria