Declension table of ?āsisiṣaṇīya

Deva

NeuterSingularDualPlural
Nominativeāsisiṣaṇīyam āsisiṣaṇīye āsisiṣaṇīyāni
Vocativeāsisiṣaṇīya āsisiṣaṇīye āsisiṣaṇīyāni
Accusativeāsisiṣaṇīyam āsisiṣaṇīye āsisiṣaṇīyāni
Instrumentalāsisiṣaṇīyena āsisiṣaṇīyābhyām āsisiṣaṇīyaiḥ
Dativeāsisiṣaṇīyāya āsisiṣaṇīyābhyām āsisiṣaṇīyebhyaḥ
Ablativeāsisiṣaṇīyāt āsisiṣaṇīyābhyām āsisiṣaṇīyebhyaḥ
Genitiveāsisiṣaṇīyasya āsisiṣaṇīyayoḥ āsisiṣaṇīyānām
Locativeāsisiṣaṇīye āsisiṣaṇīyayoḥ āsisiṣaṇīyeṣu

Compound āsisiṣaṇīya -

Adverb -āsisiṣaṇīyam -āsisiṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria