Declension table of ?āsisiṣaṇīya

Deva

MasculineSingularDualPlural
Nominativeāsisiṣaṇīyaḥ āsisiṣaṇīyau āsisiṣaṇīyāḥ
Vocativeāsisiṣaṇīya āsisiṣaṇīyau āsisiṣaṇīyāḥ
Accusativeāsisiṣaṇīyam āsisiṣaṇīyau āsisiṣaṇīyān
Instrumentalāsisiṣaṇīyena āsisiṣaṇīyābhyām āsisiṣaṇīyaiḥ āsisiṣaṇīyebhiḥ
Dativeāsisiṣaṇīyāya āsisiṣaṇīyābhyām āsisiṣaṇīyebhyaḥ
Ablativeāsisiṣaṇīyāt āsisiṣaṇīyābhyām āsisiṣaṇīyebhyaḥ
Genitiveāsisiṣaṇīyasya āsisiṣaṇīyayoḥ āsisiṣaṇīyānām
Locativeāsisiṣaṇīye āsisiṣaṇīyayoḥ āsisiṣaṇīyeṣu

Compound āsisiṣaṇīya -

Adverb -āsisiṣaṇīyam -āsisiṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria