सुबन्तावली ?आसीनप्रचलायित

Roma

नपुंसकम्एकद्विबहु
प्रथमाआसीनप्रचलायितम् आसीनप्रचलायिते आसीनप्रचलायितानि
सम्बोधनम्आसीनप्रचलायित आसीनप्रचलायिते आसीनप्रचलायितानि
द्वितीयाआसीनप्रचलायितम् आसीनप्रचलायिते आसीनप्रचलायितानि
तृतीयाआसीनप्रचलायितेन आसीनप्रचलायिताभ्याम् आसीनप्रचलायितैः
चतुर्थीआसीनप्रचलायिताय आसीनप्रचलायिताभ्याम् आसीनप्रचलायितेभ्यः
पञ्चमीआसीनप्रचलायितात् आसीनप्रचलायिताभ्याम् आसीनप्रचलायितेभ्यः
षष्ठीआसीनप्रचलायितस्य आसीनप्रचलायितयोः आसीनप्रचलायितानाम्
सप्तमीआसीनप्रचलायिते आसीनप्रचलायितयोः आसीनप्रचलायितेषु

समास आसीनप्रचलायित

अव्यय ॰आसीनप्रचलायितम् ॰आसीनप्रचलायितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria