सुबन्तावली ?आसीनप्रचलायितRoma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | आसीनप्रचलायितम् | आसीनप्रचलायिते | आसीनप्रचलायितानि |
सम्बोधनम् | आसीनप्रचलायित | आसीनप्रचलायिते | आसीनप्रचलायितानि |
द्वितीया | आसीनप्रचलायितम् | आसीनप्रचलायिते | आसीनप्रचलायितानि |
तृतीया | आसीनप्रचलायितेन | आसीनप्रचलायिताभ्याम् | आसीनप्रचलायितैः |
चतुर्थी | आसीनप्रचलायिताय | आसीनप्रचलायिताभ्याम् | आसीनप्रचलायितेभ्यः |
पञ्चमी | आसीनप्रचलायितात् | आसीनप्रचलायिताभ्याम् | आसीनप्रचलायितेभ्यः |
षष्ठी | आसीनप्रचलायितस्य | आसीनप्रचलायितयोः | आसीनप्रचलायितानाम् |
सप्तमी | आसीनप्रचलायिते | आसीनप्रचलायितयोः | आसीनप्रचलायितेषु |