Declension table of ?āsiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeāsiṣyamāṇā āsiṣyamāṇe āsiṣyamāṇāḥ
Vocativeāsiṣyamāṇe āsiṣyamāṇe āsiṣyamāṇāḥ
Accusativeāsiṣyamāṇām āsiṣyamāṇe āsiṣyamāṇāḥ
Instrumentalāsiṣyamāṇayā āsiṣyamāṇābhyām āsiṣyamāṇābhiḥ
Dativeāsiṣyamāṇāyai āsiṣyamāṇābhyām āsiṣyamāṇābhyaḥ
Ablativeāsiṣyamāṇāyāḥ āsiṣyamāṇābhyām āsiṣyamāṇābhyaḥ
Genitiveāsiṣyamāṇāyāḥ āsiṣyamāṇayoḥ āsiṣyamāṇānām
Locativeāsiṣyamāṇāyām āsiṣyamāṇayoḥ āsiṣyamāṇāsu

Adverb -āsiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria