सुबन्तावली ?आसञ्जनवता

Roma

स्त्रीएकद्विबहु
प्रथमाआसञ्जनवता आसञ्जनवते आसञ्जनवताः
सम्बोधनम्आसञ्जनवते आसञ्जनवते आसञ्जनवताः
द्वितीयाआसञ्जनवताम् आसञ्जनवते आसञ्जनवताः
तृतीयाआसञ्जनवतया आसञ्जनवताभ्याम् आसञ्जनवताभिः
चतुर्थीआसञ्जनवतायै आसञ्जनवताभ्याम् आसञ्जनवताभ्यः
पञ्चमीआसञ्जनवतायाः आसञ्जनवताभ्याम् आसञ्जनवताभ्यः
षष्ठीआसञ्जनवतायाः आसञ्जनवतयोः आसञ्जनवतानाम्
सप्तमीआसञ्जनवतायाम् आसञ्जनवतयोः आसञ्जनवतासु

अव्यय ॰आसञ्जनवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria