Declension table of ?āsayitavya

Deva

NeuterSingularDualPlural
Nominativeāsayitavyam āsayitavye āsayitavyāni
Vocativeāsayitavya āsayitavye āsayitavyāni
Accusativeāsayitavyam āsayitavye āsayitavyāni
Instrumentalāsayitavyena āsayitavyābhyām āsayitavyaiḥ
Dativeāsayitavyāya āsayitavyābhyām āsayitavyebhyaḥ
Ablativeāsayitavyāt āsayitavyābhyām āsayitavyebhyaḥ
Genitiveāsayitavyasya āsayitavyayoḥ āsayitavyānām
Locativeāsayitavye āsayitavyayoḥ āsayitavyeṣu

Compound āsayitavya -

Adverb -āsayitavyam -āsayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria