सुबन्तावली ?आसयितव्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाआसयितव्यम् आसयितव्ये आसयितव्यानि
सम्बोधनम्आसयितव्य आसयितव्ये आसयितव्यानि
द्वितीयाआसयितव्यम् आसयितव्ये आसयितव्यानि
तृतीयाआसयितव्येन आसयितव्याभ्याम् आसयितव्यैः
चतुर्थीआसयितव्याय आसयितव्याभ्याम् आसयितव्येभ्यः
पञ्चमीआसयितव्यात् आसयितव्याभ्याम् आसयितव्येभ्यः
षष्ठीआसयितव्यस्य आसयितव्ययोः आसयितव्यानाम्
सप्तमीआसयितव्ये आसयितव्ययोः आसयितव्येषु

समास आसयितव्य

अव्यय ॰आसयितव्यम् ॰आसयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria