Declension table of ?āsayiṣyat

Deva

NeuterSingularDualPlural
Nominativeāsayiṣyat āsayiṣyantī āsayiṣyatī āsayiṣyanti
Vocativeāsayiṣyat āsayiṣyantī āsayiṣyatī āsayiṣyanti
Accusativeāsayiṣyat āsayiṣyantī āsayiṣyatī āsayiṣyanti
Instrumentalāsayiṣyatā āsayiṣyadbhyām āsayiṣyadbhiḥ
Dativeāsayiṣyate āsayiṣyadbhyām āsayiṣyadbhyaḥ
Ablativeāsayiṣyataḥ āsayiṣyadbhyām āsayiṣyadbhyaḥ
Genitiveāsayiṣyataḥ āsayiṣyatoḥ āsayiṣyatām
Locativeāsayiṣyati āsayiṣyatoḥ āsayiṣyatsu

Adverb -āsayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria