Declension table of ?āsayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeāsayiṣyamāṇam āsayiṣyamāṇe āsayiṣyamāṇāni
Vocativeāsayiṣyamāṇa āsayiṣyamāṇe āsayiṣyamāṇāni
Accusativeāsayiṣyamāṇam āsayiṣyamāṇe āsayiṣyamāṇāni
Instrumentalāsayiṣyamāṇena āsayiṣyamāṇābhyām āsayiṣyamāṇaiḥ
Dativeāsayiṣyamāṇāya āsayiṣyamāṇābhyām āsayiṣyamāṇebhyaḥ
Ablativeāsayiṣyamāṇāt āsayiṣyamāṇābhyām āsayiṣyamāṇebhyaḥ
Genitiveāsayiṣyamāṇasya āsayiṣyamāṇayoḥ āsayiṣyamāṇānām
Locativeāsayiṣyamāṇe āsayiṣyamāṇayoḥ āsayiṣyamāṇeṣu

Compound āsayiṣyamāṇa -

Adverb -āsayiṣyamāṇam -āsayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria