सुबन्तावली ?आसयत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाआसयत् आसयन्ती आसयती आसयन्ति
सम्बोधनम्आसयत् आसयन्ती आसयती आसयन्ति
द्वितीयाआसयत् आसयन्ती आसयती आसयन्ति
तृतीयाआसयता आसयद्भ्याम् आसयद्भिः
चतुर्थीआसयते आसयद्भ्याम् आसयद्भ्यः
पञ्चमीआसयतः आसयद्भ्याम् आसयद्भ्यः
षष्ठीआसयतः आसयतोः आसयताम्
सप्तमीआसयति आसयतोः आसयत्सु

अव्यय ॰आसयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria