Declension table of ?āsayat

Deva

MasculineSingularDualPlural
Nominativeāsayan āsayantau āsayantaḥ
Vocativeāsayan āsayantau āsayantaḥ
Accusativeāsayantam āsayantau āsayataḥ
Instrumentalāsayatā āsayadbhyām āsayadbhiḥ
Dativeāsayate āsayadbhyām āsayadbhyaḥ
Ablativeāsayataḥ āsayadbhyām āsayadbhyaḥ
Genitiveāsayataḥ āsayatoḥ āsayatām
Locativeāsayati āsayatoḥ āsayatsu

Compound āsayat -

Adverb -āsayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria