सुबन्तावली ?आसयत्

Roma

पुमान्एकद्विबहु
प्रथमाआसयन् आसयन्तौ आसयन्तः
सम्बोधनम्आसयन् आसयन्तौ आसयन्तः
द्वितीयाआसयन्तम् आसयन्तौ आसयतः
तृतीयाआसयता आसयद्भ्याम् आसयद्भिः
चतुर्थीआसयते आसयद्भ्याम् आसयद्भ्यः
पञ्चमीआसयतः आसयद्भ्याम् आसयद्भ्यः
षष्ठीआसयतः आसयतोः आसयताम्
सप्तमीआसयति आसयतोः आसयत्सु

समास आसयत्

अव्यय ॰आसयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria