सुबन्तावली ?आसयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाआसयन्ती आसयन्त्यौ आसयन्त्यः
सम्बोधनम्आसयन्ति आसयन्त्यौ आसयन्त्यः
द्वितीयाआसयन्तीम् आसयन्त्यौ आसयन्तीः
तृतीयाआसयन्त्या आसयन्तीभ्याम् आसयन्तीभिः
चतुर्थीआसयन्त्यै आसयन्तीभ्याम् आसयन्तीभ्यः
पञ्चमीआसयन्त्याः आसयन्तीभ्याम् आसयन्तीभ्यः
षष्ठीआसयन्त्याः आसयन्त्योः आसयन्तीनाम्
सप्तमीआसयन्त्याम् आसयन्त्योः आसयन्तीषु

समास आसयन्ति आसयन्ती

अव्यय ॰आसयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria