सुबन्तावली आसयमान

Roma

पुमान्एकद्विबहु
प्रथमाआसयमानः आसयमानौ आसयमानाः
सम्बोधनम्आसयमान आसयमानौ आसयमानाः
द्वितीयाआसयमानम् आसयमानौ आसयमानान्
तृतीयाआसयमानेन आसयमानाभ्याम् आसयमानैः
चतुर्थीआसयमानाय आसयमानाभ्याम् आसयमानेभ्यः
पञ्चमीआसयमानात् आसयमानाभ्याम् आसयमानेभ्यः
षष्ठीआसयमानस्य आसयमानयोः आसयमानानाम्
सप्तमीआसयमाने आसयमानयोः आसयमानेषु

समास आसयमान

अव्यय ॰आसयमानम् ॰आसयमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria