सुबन्तावली ?आसवितृ

Roma

पुमान्एकद्विबहु
प्रथमाआसविता आसवितारौ आसवितारः
सम्बोधनम्आसवितः आसवितारौ आसवितारः
द्वितीयाआसवितारम् आसवितारौ आसवितॄन्
तृतीयाआसवित्रा आसवितृभ्याम् आसवितृभिः
चतुर्थीआसवित्रे आसवितृभ्याम् आसवितृभ्यः
पञ्चमीआसवितुः आसवितृभ्याम् आसवितृभ्यः
षष्ठीआसवितुः आसवित्रोः आसवितॄणाम्
सप्तमीआसवितरि आसवित्रोः आसवितृषु

समास आसवितृ

अव्यय ॰आसवितृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria