सुबन्तावली ?आसवद्रु

Roma

पुमान्एकद्विबहु
प्रथमाआसवद्रुः आसवद्रू आसवद्रवः
सम्बोधनम्आसवद्रो आसवद्रू आसवद्रवः
द्वितीयाआसवद्रुम् आसवद्रू आसवद्रून्
तृतीयाआसवद्रुणा आसवद्रुभ्याम् आसवद्रुभिः
चतुर्थीआसवद्रवे आसवद्रुभ्याम् आसवद्रुभ्यः
पञ्चमीआसवद्रोः आसवद्रुभ्याम् आसवद्रुभ्यः
षष्ठीआसवद्रोः आसवद्र्वोः आसवद्रूणाम्
सप्तमीआसवद्रौ आसवद्र्वोः आसवद्रुषु

समास आसवद्रु

अव्यय ॰आसवद्रु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria