सुबन्तावली ?आसन्नवर्तिन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाआसन्नवर्ति आसन्नवर्तिनी आसन्नवर्तीनि
सम्बोधनम्आसन्नवर्तिन् आसन्नवर्ति आसन्नवर्तिनी आसन्नवर्तीनि
द्वितीयाआसन्नवर्ति आसन्नवर्तिनी आसन्नवर्तीनि
तृतीयाआसन्नवर्तिना आसन्नवर्तिभ्याम् आसन्नवर्तिभिः
चतुर्थीआसन्नवर्तिने आसन्नवर्तिभ्याम् आसन्नवर्तिभ्यः
पञ्चमीआसन्नवर्तिनः आसन्नवर्तिभ्याम् आसन्नवर्तिभ्यः
षष्ठीआसन्नवर्तिनः आसन्नवर्तिनोः आसन्नवर्तिनाम्
सप्तमीआसन्नवर्तिनि आसन्नवर्तिनोः आसन्नवर्तिषु

समास आसन्नवर्ति

अव्यय ॰आसन्नवर्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria