सुबन्तावली ?आसन्नतरा

Roma

स्त्रीएकद्विबहु
प्रथमाआसन्नतरा आसन्नतरे आसन्नतराः
सम्बोधनम्आसन्नतरे आसन्नतरे आसन्नतराः
द्वितीयाआसन्नतराम् आसन्नतरे आसन्नतराः
तृतीयाआसन्नतरया आसन्नतराभ्याम् आसन्नतराभिः
चतुर्थीआसन्नतरायै आसन्नतराभ्याम् आसन्नतराभ्यः
पञ्चमीआसन्नतरायाः आसन्नतराभ्याम् आसन्नतराभ्यः
षष्ठीआसन्नतरायाः आसन्नतरयोः आसन्नतराणाम्
सप्तमीआसन्नतरायाम् आसन्नतरयोः आसन्नतरासु

अव्यय ॰आसन्नतरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria