सुबन्तावली ?आसन्नक्षया

Roma

स्त्रीएकद्विबहु
प्रथमाआसन्नक्षया आसन्नक्षये आसन्नक्षयाः
सम्बोधनम्आसन्नक्षये आसन्नक्षये आसन्नक्षयाः
द्वितीयाआसन्नक्षयाम् आसन्नक्षये आसन्नक्षयाः
तृतीयाआसन्नक्षयया आसन्नक्षयाभ्याम् आसन्नक्षयाभिः
चतुर्थीआसन्नक्षयायै आसन्नक्षयाभ्याम् आसन्नक्षयाभ्यः
पञ्चमीआसन्नक्षयायाः आसन्नक्षयाभ्याम् आसन्नक्षयाभ्यः
षष्ठीआसन्नक्षयायाः आसन्नक्षययोः आसन्नक्षयाणाम्
सप्तमीआसन्नक्षयायाम् आसन्नक्षययोः आसन्नक्षयासु

अव्यय ॰आसन्नक्षयम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria