सुबन्तावली ?आसक्तभावा

Roma

स्त्रीएकद्विबहु
प्रथमाआसक्तभावा आसक्तभावे आसक्तभावाः
सम्बोधनम्आसक्तभावे आसक्तभावे आसक्तभावाः
द्वितीयाआसक्तभावाम् आसक्तभावे आसक्तभावाः
तृतीयाआसक्तभावया आसक्तभावाभ्याम् आसक्तभावाभिः
चतुर्थीआसक्तभावायै आसक्तभावाभ्याम् आसक्तभावाभ्यः
पञ्चमीआसक्तभावायाः आसक्तभावाभ्याम् आसक्तभावाभ्यः
षष्ठीआसक्तभावायाः आसक्तभावयोः आसक्तभावानाम्
सप्तमीआसक्तभावायाम् आसक्तभावयोः आसक्तभावासु

अव्यय ॰आसक्तभावम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria