Declension table of ?āsaktā

Deva

FeminineSingularDualPlural
Nominativeāsaktā āsakte āsaktāḥ
Vocativeāsakte āsakte āsaktāḥ
Accusativeāsaktām āsakte āsaktāḥ
Instrumentalāsaktayā āsaktābhyām āsaktābhiḥ
Dativeāsaktāyai āsaktābhyām āsaktābhyaḥ
Ablativeāsaktāyāḥ āsaktābhyām āsaktābhyaḥ
Genitiveāsaktāyāḥ āsaktayoḥ āsaktānām
Locativeāsaktāyām āsaktayoḥ āsaktāsu

Adverb -āsaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria