सुबन्तावली ?आसज

Roma

नपुंसकम्एकद्विबहु
प्रथमाआसजम् आसजे आसजानि
सम्बोधनम्आसज आसजे आसजानि
द्वितीयाआसजम् आसजे आसजानि
तृतीयाआसजेन आसजाभ्याम् आसजैः
चतुर्थीआसजाय आसजाभ्याम् आसजेभ्यः
पञ्चमीआसजात् आसजाभ्याम् आसजेभ्यः
षष्ठीआसजस्य आसजयोः आसजानाम्
सप्तमीआसजे आसजयोः आसजेषु

समास आसज

अव्यय ॰आसजम् ॰आसजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria