Declension table of ?āryaveśā

Deva

FeminineSingularDualPlural
Nominativeāryaveśā āryaveśe āryaveśāḥ
Vocativeāryaveśe āryaveśe āryaveśāḥ
Accusativeāryaveśām āryaveśe āryaveśāḥ
Instrumentalāryaveśayā āryaveśābhyām āryaveśābhiḥ
Dativeāryaveśāyai āryaveśābhyām āryaveśābhyaḥ
Ablativeāryaveśāyāḥ āryaveśābhyām āryaveśābhyaḥ
Genitiveāryaveśāyāḥ āryaveśayoḥ āryaveśānām
Locativeāryaveśāyām āryaveśayoḥ āryaveśāsu

Adverb -āryaveśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria