सुबन्तावली ?आर्यवज्र

Roma

पुमान्एकद्विबहु
प्रथमाआर्यवज्रः आर्यवज्रौ आर्यवज्राः
सम्बोधनम्आर्यवज्र आर्यवज्रौ आर्यवज्राः
द्वितीयाआर्यवज्रम् आर्यवज्रौ आर्यवज्रान्
तृतीयाआर्यवज्रेण आर्यवज्राभ्याम् आर्यवज्रैः आर्यवज्रेभिः
चतुर्थीआर्यवज्राय आर्यवज्राभ्याम् आर्यवज्रेभ्यः
पञ्चमीआर्यवज्रात् आर्यवज्राभ्याम् आर्यवज्रेभ्यः
षष्ठीआर्यवज्रस्य आर्यवज्रयोः आर्यवज्राणाम्
सप्तमीआर्यवज्रे आर्यवज्रयोः आर्यवज्रेषु

समास आर्यवज्र

अव्यय ॰आर्यवज्रम् ॰आर्यवज्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria