Declension table of ?āryarūpa

Deva

NeuterSingularDualPlural
Nominativeāryarūpam āryarūpe āryarūpāṇi
Vocativeāryarūpa āryarūpe āryarūpāṇi
Accusativeāryarūpam āryarūpe āryarūpāṇi
Instrumentalāryarūpeṇa āryarūpābhyām āryarūpaiḥ
Dativeāryarūpāya āryarūpābhyām āryarūpebhyaḥ
Ablativeāryarūpāt āryarūpābhyām āryarūpebhyaḥ
Genitiveāryarūpasya āryarūpayoḥ āryarūpāṇām
Locativeāryarūpe āryarūpayoḥ āryarūpeṣu

Compound āryarūpa -

Adverb -āryarūpam -āryarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria