Declension table of ?āryarūpa

Deva

MasculineSingularDualPlural
Nominativeāryarūpaḥ āryarūpau āryarūpāḥ
Vocativeāryarūpa āryarūpau āryarūpāḥ
Accusativeāryarūpam āryarūpau āryarūpān
Instrumentalāryarūpeṇa āryarūpābhyām āryarūpaiḥ āryarūpebhiḥ
Dativeāryarūpāya āryarūpābhyām āryarūpebhyaḥ
Ablativeāryarūpāt āryarūpābhyām āryarūpebhyaḥ
Genitiveāryarūpasya āryarūpayoḥ āryarūpāṇām
Locativeāryarūpe āryarūpayoḥ āryarūpeṣu

Compound āryarūpa -

Adverb -āryarūpam -āryarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria