Declension table of ?āryadjuṣṭā

Deva

FeminineSingularDualPlural
Nominativeāryadjuṣṭā āryadjuṣṭe āryadjuṣṭāḥ
Vocativeāryadjuṣṭe āryadjuṣṭe āryadjuṣṭāḥ
Accusativeāryadjuṣṭām āryadjuṣṭe āryadjuṣṭāḥ
Instrumentalāryadjuṣṭayā āryadjuṣṭābhyām āryadjuṣṭābhiḥ
Dativeāryadjuṣṭāyai āryadjuṣṭābhyām āryadjuṣṭābhyaḥ
Ablativeāryadjuṣṭāyāḥ āryadjuṣṭābhyām āryadjuṣṭābhyaḥ
Genitiveāryadjuṣṭāyāḥ āryadjuṣṭayoḥ āryadjuṣṭānām
Locativeāryadjuṣṭāyām āryadjuṣṭayoḥ āryadjuṣṭāsu

Adverb -āryadjuṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria