सुबन्तावली ?आर्त्यपहरण

Roma

नपुंसकम्एकद्विबहु
प्रथमाआर्त्यपहरणम् आर्त्यपहरणे आर्त्यपहरणानि
सम्बोधनम्आर्त्यपहरण आर्त्यपहरणे आर्त्यपहरणानि
द्वितीयाआर्त्यपहरणम् आर्त्यपहरणे आर्त्यपहरणानि
तृतीयाआर्त्यपहरणेन आर्त्यपहरणाभ्याम् आर्त्यपहरणैः
चतुर्थीआर्त्यपहरणाय आर्त्यपहरणाभ्याम् आर्त्यपहरणेभ्यः
पञ्चमीआर्त्यपहरणात् आर्त्यपहरणाभ्याम् आर्त्यपहरणेभ्यः
षष्ठीआर्त्यपहरणस्य आर्त्यपहरणयोः आर्त्यपहरणानाम्
सप्तमीआर्त्यपहरणे आर्त्यपहरणयोः आर्त्यपहरणेषु

समास आर्त्यपहरण

अव्यय ॰आर्त्यपहरणम् ॰आर्त्यपहरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria