Declension table of ?ārtavatī

Deva

FeminineSingularDualPlural
Nominativeārtavatī ārtavatyau ārtavatyaḥ
Vocativeārtavati ārtavatyau ārtavatyaḥ
Accusativeārtavatīm ārtavatyau ārtavatīḥ
Instrumentalārtavatyā ārtavatībhyām ārtavatībhiḥ
Dativeārtavatyai ārtavatībhyām ārtavatībhyaḥ
Ablativeārtavatyāḥ ārtavatībhyām ārtavatībhyaḥ
Genitiveārtavatyāḥ ārtavatyoḥ ārtavatīnām
Locativeārtavatyām ārtavatyoḥ ārtavatīṣu

Compound ārtavati - ārtavatī -

Adverb -ārtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria