Declension table of ?ārtavat

Deva

NeuterSingularDualPlural
Nominativeārtavat ārtavantī ārtavatī ārtavanti
Vocativeārtavat ārtavantī ārtavatī ārtavanti
Accusativeārtavat ārtavantī ārtavatī ārtavanti
Instrumentalārtavatā ārtavadbhyām ārtavadbhiḥ
Dativeārtavate ārtavadbhyām ārtavadbhyaḥ
Ablativeārtavataḥ ārtavadbhyām ārtavadbhyaḥ
Genitiveārtavataḥ ārtavatoḥ ārtavatām
Locativeārtavati ārtavatoḥ ārtavatsu

Adverb -ārtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria