Declension table of ?ārtavat

Deva

MasculineSingularDualPlural
Nominativeārtavān ārtavantau ārtavantaḥ
Vocativeārtavan ārtavantau ārtavantaḥ
Accusativeārtavantam ārtavantau ārtavataḥ
Instrumentalārtavatā ārtavadbhyām ārtavadbhiḥ
Dativeārtavate ārtavadbhyām ārtavadbhyaḥ
Ablativeārtavataḥ ārtavadbhyām ārtavadbhyaḥ
Genitiveārtavataḥ ārtavatoḥ ārtavatām
Locativeārtavati ārtavatoḥ ārtavatsu

Compound ārtavat -

Adverb -ārtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria