Declension table of ?ārtabhāga

Deva

MasculineSingularDualPlural
Nominativeārtabhāgaḥ ārtabhāgau ārtabhāgāḥ
Vocativeārtabhāga ārtabhāgau ārtabhāgāḥ
Accusativeārtabhāgam ārtabhāgau ārtabhāgān
Instrumentalārtabhāgena ārtabhāgābhyām ārtabhāgaiḥ ārtabhāgebhiḥ
Dativeārtabhāgāya ārtabhāgābhyām ārtabhāgebhyaḥ
Ablativeārtabhāgāt ārtabhāgābhyām ārtabhāgebhyaḥ
Genitiveārtabhāgasya ārtabhāgayoḥ ārtabhāgānām
Locativeārtabhāge ārtabhāgayoḥ ārtabhāgeṣu

Compound ārtabhāga -

Adverb -ārtabhāgam -ārtabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria