Declension table of ?ārohiṇī

Deva

FeminineSingularDualPlural
Nominativeārohiṇī ārohiṇyau ārohiṇyaḥ
Vocativeārohiṇi ārohiṇyau ārohiṇyaḥ
Accusativeārohiṇīm ārohiṇyau ārohiṇīḥ
Instrumentalārohiṇyā ārohiṇībhyām ārohiṇībhiḥ
Dativeārohiṇyai ārohiṇībhyām ārohiṇībhyaḥ
Ablativeārohiṇyāḥ ārohiṇībhyām ārohiṇībhyaḥ
Genitiveārohiṇyāḥ ārohiṇyoḥ ārohiṇīnām
Locativeārohiṇyām ārohiṇyoḥ ārohiṇīṣu

Compound ārohiṇi - ārohiṇī -

Adverb -ārohiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria