Declension table of ?ārohaṇīyā

Deva

FeminineSingularDualPlural
Nominativeārohaṇīyā ārohaṇīye ārohaṇīyāḥ
Vocativeārohaṇīye ārohaṇīye ārohaṇīyāḥ
Accusativeārohaṇīyām ārohaṇīye ārohaṇīyāḥ
Instrumentalārohaṇīyayā ārohaṇīyābhyām ārohaṇīyābhiḥ
Dativeārohaṇīyāyai ārohaṇīyābhyām ārohaṇīyābhyaḥ
Ablativeārohaṇīyāyāḥ ārohaṇīyābhyām ārohaṇīyābhyaḥ
Genitiveārohaṇīyāyāḥ ārohaṇīyayoḥ ārohaṇīyānām
Locativeārohaṇīyāyām ārohaṇīyayoḥ ārohaṇīyāsu

Adverb -ārohaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria