Declension table of ?ārogyapratipadvrata

Deva

NeuterSingularDualPlural
Nominativeārogyapratipadvratam ārogyapratipadvrate ārogyapratipadvratāni
Vocativeārogyapratipadvrata ārogyapratipadvrate ārogyapratipadvratāni
Accusativeārogyapratipadvratam ārogyapratipadvrate ārogyapratipadvratāni
Instrumentalārogyapratipadvratena ārogyapratipadvratābhyām ārogyapratipadvrataiḥ
Dativeārogyapratipadvratāya ārogyapratipadvratābhyām ārogyapratipadvratebhyaḥ
Ablativeārogyapratipadvratāt ārogyapratipadvratābhyām ārogyapratipadvratebhyaḥ
Genitiveārogyapratipadvratasya ārogyapratipadvratayoḥ ārogyapratipadvratānām
Locativeārogyapratipadvrate ārogyapratipadvratayoḥ ārogyapratipadvrateṣu

Compound ārogyapratipadvrata -

Adverb -ārogyapratipadvratam -ārogyapratipadvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria