Declension table of ?āroḍhavya

Deva

MasculineSingularDualPlural
Nominativeāroḍhavyaḥ āroḍhavyau āroḍhavyāḥ
Vocativeāroḍhavya āroḍhavyau āroḍhavyāḥ
Accusativeāroḍhavyam āroḍhavyau āroḍhavyān
Instrumentalāroḍhavyena āroḍhavyābhyām āroḍhavyaiḥ āroḍhavyebhiḥ
Dativeāroḍhavyāya āroḍhavyābhyām āroḍhavyebhyaḥ
Ablativeāroḍhavyāt āroḍhavyābhyām āroḍhavyebhyaḥ
Genitiveāroḍhavyasya āroḍhavyayoḥ āroḍhavyānām
Locativeāroḍhavye āroḍhavyayoḥ āroḍhavyeṣu

Compound āroḍhavya -

Adverb -āroḍhavyam -āroḍhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria