Declension table of ?ārjunāyanaka

Deva

NeuterSingularDualPlural
Nominativeārjunāyanakam ārjunāyanake ārjunāyanakāni
Vocativeārjunāyanaka ārjunāyanake ārjunāyanakāni
Accusativeārjunāyanakam ārjunāyanake ārjunāyanakāni
Instrumentalārjunāyanakena ārjunāyanakābhyām ārjunāyanakaiḥ
Dativeārjunāyanakāya ārjunāyanakābhyām ārjunāyanakebhyaḥ
Ablativeārjunāyanakāt ārjunāyanakābhyām ārjunāyanakebhyaḥ
Genitiveārjunāyanakasya ārjunāyanakayoḥ ārjunāyanakānām
Locativeārjunāyanake ārjunāyanakayoḥ ārjunāyanakeṣu

Compound ārjunāyanaka -

Adverb -ārjunāyanakam -ārjunāyanakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria