Declension table of ?āritavyā

Deva

FeminineSingularDualPlural
Nominativeāritavyā āritavye āritavyāḥ
Vocativeāritavye āritavye āritavyāḥ
Accusativeāritavyām āritavye āritavyāḥ
Instrumentalāritavyayā āritavyābhyām āritavyābhiḥ
Dativeāritavyāyai āritavyābhyām āritavyābhyaḥ
Ablativeāritavyāyāḥ āritavyābhyām āritavyābhyaḥ
Genitiveāritavyāyāḥ āritavyayoḥ āritavyānām
Locativeāritavyāyām āritavyayoḥ āritavyāsu

Adverb -āritavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria